A 469-35 Ādityahṛdaya

Manuscript culture infobox

Filmed in: A 469/35
Title: Ādityahṛdaya
Dimensions: 22 x 11 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/876
Remarks:


Reel No. A 469-35

Inventory No. 781

Title Ādityahṛdayastotra

Remarks This is the text generally ascribed to the Bhaviṣyottarapurāṇa.

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios: 1–4

Size 22.0 x 11.0 cm

Binding Hole

Folios 4

Lines per Folio 6–7

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Place of Deposit NAK

Accession No. 4/876

Manuscript Features

The MS contains the first 30 verses.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

arjuna uvāca ||

jñānaṃ ca dharmaśāstrāṇāṃ guhyād guhyataraṃ tathā ||
mayā kṛṣṇa parijñātaṃ vāṅmayaṃ sacarācaraṃ || 1 ||

sūryyastutimayaṃ nyāsaṃ vaktum arhasi mādhavaḥ(!) ||
bhaktyā pṛchā(!)mi deveśa kathayasva prasādataḥ ||

sūryabhaktiṃ kariṣyāmi kathaṃ sūryyaṃ prapūjayet ||
tad ahaṃ śrotum ichā(!)mi tvatprasādena yādavaḥ(!) || 3 ||

śrībhagavān uvāca ||

rudrādidaivataiḥ sarvaiḥ pṛṣṭena kathitaṃ mayā ||
vakṣe(!)[ʼ]haṃ karmavinyāsaṃ śṛṇu pāṇḍava yatnataḥ || 4 ||

as〈m〉mākaṃ yat tvayā pṛṣṭam ekacitto bhavārjuna ||
tad ahaṃ saṃpravakṣā(!)mi ādimadhyāvasānakaṃ || 5 || (fol. 1v1–7)

End

ādityam arcayed brahmā ādityam arcayec chivaḥ ||
yadādityamayaṃ tejo mama tejas tad arjunaḥ || 26 ||

trisaṃdhyaṃ arcayet sūryaṃ smared bhaktyā tu yo naraḥ ||
na sa pas(!)yati dāridryaṃ janmajanmani cārjuna || 27 ||

etat te kathitaṃ pārthaṃ ādityahṛdayaṃ mayā ||
mucyate sarvapāpebhyaḥ sūryalokaṃ sa gacha(!)ti || 28 ||

oṃ namo bhagavate ādityāyaḥ(!) ||

ādityaḥ savitā sūryaḥ khagaḥ puṣā gabhastimān 29 ||

suvarṇasphaṭikā(!) bhānuḥ sphurito viśvatāpanaḥ ||
hiraṇyagarbhas trī(!)śi(!)ras tapano bhāskaro raviḥ || 30 ||

mārtaṇḍo gopatiḥ śrīmān kṛtajñaś ca pratāpavān ||

tamiśrahā-/// (fol. 4v1–4)

Colophon

-

Microfilm Details

Reel No. A 469/35

Date of Filming 27-12-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 05-03-2008